Subscribe to our Newsletter
Tuesday
Mar032015

Evening Arati Songs

     The Arati songs comprises of four hymns of praise to Sri Ramakrishna and Sri Sarada Devi. The hymns are sung in almost all the Ashramas / Centers of the Ramakrishna Order and also in the homes of devotees of the Sangha.

 Khandana Bhava Bandhana / Breaker of World's Bondage

Composed by Swami Vivekananda

khaṇḍana bhava band­hana jaga van­dana vandi tomāy |
nirañ­jana nara-rūpa-dhara nir­guṇa guṇa­may ||
mocana aghadūṣaṇa jagab­hūṣaṇa cidghanakāy |
jñānāñjana-vimala-nayana vīkṣaṇe moha jāy ||
bhās­vara bhāva-sāgara cira-unmada prema-pāthār |
bhaktārjana-yugala caraṇa tāraṇa-bhava-pār ||
jṛmbhita-yuga-īśvara jagadīś­vara yogasahāy |
nirod­hana samāhi­ta­mana nirakhi tava kṛpāy ||
bhañjana-duḥkhagañjana karuṇāghana karma-kaṭhor |
prāṇār­paṇa jagata-tāraṇa kṛntana-kaliḍor ||
vañcana-kāmakāñcana atinindita-indriyarāg |
tyāgīś­vara he nar­avara deha­pade anurāg ||
nirb­haya gatasaṁśaya dṛṛhaniścaya-mānasavān |
niṣkāraṇa-bhakata-śaraṇa tyaji jāti-kula-māna||
sam­pada tava śrī­pada bhava-goṣpada-vāri yathāy |
pre­mār­paṇa samadaraśana jagajana-duḥkha jāy ||
namo namo prabhu vākya-manātīta manova­canaikād­hār |
jyotira jyoti ujala-hṛdikandara tumi tamo-bhañjana hār ||
dhe dhe dhe laṅga raṅga bhaṅga bāje aṅga saṅga mṛdaṅga
gāhiche chanda bhakatavṛnda ārati tomār ||
jaya jaya ārati tomār hara hara ārati tomār
śiva śiva ārati tomār ||
khaṇḍana bhava band­hana jaga van­dana vandi tomāy |

jay śrī gurumāhārājji ki jay ||

 

 Om Hrim Ritam / Sri Ramakrishna Stotram / Hymn to Sri Ramakrishna

Composed by Swami Vivekananda

 

Om hrim ritam tvam-achalo, gunajit, gunedyah
Naktam-divam, sakarunam, tava pada-padmam;
Mohan-kasham, bahu-kritam, na bhaje yato'ham
Tasmat tvam-eva sharanam, mama dina-bandho.
Bhaktir bhagas-cha bhajanam, bhava-bheda-kari Gach-chantyalam, suvipulam, gamanaya tattvam;
Vak-trod-dhritopi hridi me, nacha bhati kinchit Tasmat tvam-eva sharanam, mama dina-bandho. Tejas-taranti tarasa, tvayi tripta-trishna, Rage krite, rita-pathe, tvayi Ramakrishne;
Martyam-ritam, tava padam, maranormi-nasham Tasmat tvam-eva sharanam, mama dina-bandho.
Krityam karoti kalusham, kuhakanta-kari Shnantam shivam, suvimalam, tava nama natha; Yasmad-aham tvasharano, jagadeka-gamya Tasmat tvam-eva sharanam, mama dina-bandho.
Om sthapakaya cha dharmasya,sarva dharma-svarupine;
Avatara-varishthaya Ramakrishnaya te namah.
Om namah shri bhagavate Ramakrishnaya namo namah.

 

 Sarva Mangala Mangalye / Hymn to Divine Mother

from the Chandi - XI : 10-12

 

Om sarvamangala mangalye shive sarvarthasadhike,
Sharanye tryambake Gauri Narayani namo'stu te.
Srishti sthiti vinashanam shaktibhute sanatani,
Gunashraye Gunamaye Narayani namo'stu te.
Sharanagata dinarta paritrana parayane,
Sarvasyartihare Devi Narayani namo'stu te.
Jaya Narayani namo'stu te, Jaya Narayani namo'stu te,
Jaya Narayani namo'stu te, Jaya Narayani namo'stu te.

 

 Prakitim Paramam Abhayam Varadam / Sri Sarada Stotram / Hymn to Holy Mother

Composed by Swami Abhedananda

Prakritim paramam abhayam varadam, nararupa-dharam janatapa-haram
Sharana-gata sevaka-toshakarim, pranamami param jananim jagatam.
Gunahina-sutanaparadha-yutan, kripayadya samuddhara moha-gatan
Taranim bhava-sagara parakarim, pranamami param jananim jagatam.
Vishayam kusumam parihritya sada, charanam buruhamrita shanti-sudham
Piba bhringa-mano bhavaroga-haram, pranamami param jananim jagatam.
Kripam kuru mahadevi suteshu pranateshu cha
Charana-shraya danena kripa-mayi namo'stu te.
Lajja-patavrite nityam sarade jnana-dayike
Papebhyo nah sada raksha kripa-mayi namo'stu te.
Ramakrishna-gata pranam tannama-shravana-priyam
Tadbhava-ranjita-karam pranamami muhurmuhuh.
Pavitram charitam yasyah pavitram jivanam tatha
Pavitrata-svarupinyai tasyai kurmo namo namah.
Devim prasannam pranatarti-hantrim, Yogindra-pujyam yugadharma-patrim
Tam Saradam bhakti-vijnana-datrim, daya-svarupam pranamami nityam.
Snehena badhnasi mano'smadiyam, doshan-aseshan saguni-karoshi
Ahetuna no dayase sadoshan, svamke grihitva yadidam vichitram.
Prasida matar vinayena yache, nityam bhava snehavati suteshu
Premaika bindum chiradagdha-chitte, vishincha chittam kuru nah sushantam.
Jananim Saradam devim Ramakrishnam jagadgurum
Padapadme tayoh shritva pranamami muhurmuhuh.

Jai! Jai Mahamayi ki jai!
Jai Bhagavan Sri Ramakrishnadev ki Jai
Jai Swamiji Maharaj ji ki jai!


Details about the lyrics of the Arati Songs and their meaning can be found in a book by Swami Harshananda called Arati Songs.